Declension table of ?vedāntasiddhāntamuktāvalī

Deva

FeminineSingularDualPlural
Nominativevedāntasiddhāntamuktāvalī vedāntasiddhāntamuktāvalyau vedāntasiddhāntamuktāvalyaḥ
Vocativevedāntasiddhāntamuktāvali vedāntasiddhāntamuktāvalyau vedāntasiddhāntamuktāvalyaḥ
Accusativevedāntasiddhāntamuktāvalīm vedāntasiddhāntamuktāvalyau vedāntasiddhāntamuktāvalīḥ
Instrumentalvedāntasiddhāntamuktāvalyā vedāntasiddhāntamuktāvalībhyām vedāntasiddhāntamuktāvalībhiḥ
Dativevedāntasiddhāntamuktāvalyai vedāntasiddhāntamuktāvalībhyām vedāntasiddhāntamuktāvalībhyaḥ
Ablativevedāntasiddhāntamuktāvalyāḥ vedāntasiddhāntamuktāvalībhyām vedāntasiddhāntamuktāvalībhyaḥ
Genitivevedāntasiddhāntamuktāvalyāḥ vedāntasiddhāntamuktāvalyoḥ vedāntasiddhāntamuktāvalīnām
Locativevedāntasiddhāntamuktāvalyām vedāntasiddhāntamuktāvalyoḥ vedāntasiddhāntamuktāvalīṣu

Compound vedāntasiddhāntamuktāvali - vedāntasiddhāntamuktāvalī -

Adverb -vedāntasiddhāntamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria