Declension table of ?vedāntasiddhāntakaumudī

Deva

FeminineSingularDualPlural
Nominativevedāntasiddhāntakaumudī vedāntasiddhāntakaumudyau vedāntasiddhāntakaumudyaḥ
Vocativevedāntasiddhāntakaumudi vedāntasiddhāntakaumudyau vedāntasiddhāntakaumudyaḥ
Accusativevedāntasiddhāntakaumudīm vedāntasiddhāntakaumudyau vedāntasiddhāntakaumudīḥ
Instrumentalvedāntasiddhāntakaumudyā vedāntasiddhāntakaumudībhyām vedāntasiddhāntakaumudībhiḥ
Dativevedāntasiddhāntakaumudyai vedāntasiddhāntakaumudībhyām vedāntasiddhāntakaumudībhyaḥ
Ablativevedāntasiddhāntakaumudyāḥ vedāntasiddhāntakaumudībhyām vedāntasiddhāntakaumudībhyaḥ
Genitivevedāntasiddhāntakaumudyāḥ vedāntasiddhāntakaumudyoḥ vedāntasiddhāntakaumudīnām
Locativevedāntasiddhāntakaumudyām vedāntasiddhāntakaumudyoḥ vedāntasiddhāntakaumudīṣu

Compound vedāntasiddhāntakaumudi - vedāntasiddhāntakaumudī -

Adverb -vedāntasiddhāntakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria