Declension table of ?vedāntasiddhāntadīpikā

Deva

FeminineSingularDualPlural
Nominativevedāntasiddhāntadīpikā vedāntasiddhāntadīpike vedāntasiddhāntadīpikāḥ
Vocativevedāntasiddhāntadīpike vedāntasiddhāntadīpike vedāntasiddhāntadīpikāḥ
Accusativevedāntasiddhāntadīpikām vedāntasiddhāntadīpike vedāntasiddhāntadīpikāḥ
Instrumentalvedāntasiddhāntadīpikayā vedāntasiddhāntadīpikābhyām vedāntasiddhāntadīpikābhiḥ
Dativevedāntasiddhāntadīpikāyai vedāntasiddhāntadīpikābhyām vedāntasiddhāntadīpikābhyaḥ
Ablativevedāntasiddhāntadīpikāyāḥ vedāntasiddhāntadīpikābhyām vedāntasiddhāntadīpikābhyaḥ
Genitivevedāntasiddhāntadīpikāyāḥ vedāntasiddhāntadīpikayoḥ vedāntasiddhāntadīpikānām
Locativevedāntasiddhāntadīpikāyām vedāntasiddhāntadīpikayoḥ vedāntasiddhāntadīpikāsu

Adverb -vedāntasiddhāntadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria