Declension table of ?vedāntasiṃha

Deva

MasculineSingularDualPlural
Nominativevedāntasiṃhaḥ vedāntasiṃhau vedāntasiṃhāḥ
Vocativevedāntasiṃha vedāntasiṃhau vedāntasiṃhāḥ
Accusativevedāntasiṃham vedāntasiṃhau vedāntasiṃhān
Instrumentalvedāntasiṃhena vedāntasiṃhābhyām vedāntasiṃhaiḥ vedāntasiṃhebhiḥ
Dativevedāntasiṃhāya vedāntasiṃhābhyām vedāntasiṃhebhyaḥ
Ablativevedāntasiṃhāt vedāntasiṃhābhyām vedāntasiṃhebhyaḥ
Genitivevedāntasiṃhasya vedāntasiṃhayoḥ vedāntasiṃhānām
Locativevedāntasiṃhe vedāntasiṃhayoḥ vedāntasiṃheṣu

Compound vedāntasiṃha -

Adverb -vedāntasiṃham -vedāntasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria