Declension table of ?vedāntasaurabha

Deva

NeuterSingularDualPlural
Nominativevedāntasaurabham vedāntasaurabhe vedāntasaurabhāṇi
Vocativevedāntasaurabha vedāntasaurabhe vedāntasaurabhāṇi
Accusativevedāntasaurabham vedāntasaurabhe vedāntasaurabhāṇi
Instrumentalvedāntasaurabheṇa vedāntasaurabhābhyām vedāntasaurabhaiḥ
Dativevedāntasaurabhāya vedāntasaurabhābhyām vedāntasaurabhebhyaḥ
Ablativevedāntasaurabhāt vedāntasaurabhābhyām vedāntasaurabhebhyaḥ
Genitivevedāntasaurabhasya vedāntasaurabhayoḥ vedāntasaurabhāṇām
Locativevedāntasaurabhe vedāntasaurabhayoḥ vedāntasaurabheṣu

Compound vedāntasaurabha -

Adverb -vedāntasaurabham -vedāntasaurabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria