Declension table of ?vedāntasammatakarmatattva

Deva

NeuterSingularDualPlural
Nominativevedāntasammatakarmatattvam vedāntasammatakarmatattve vedāntasammatakarmatattvāni
Vocativevedāntasammatakarmatattva vedāntasammatakarmatattve vedāntasammatakarmatattvāni
Accusativevedāntasammatakarmatattvam vedāntasammatakarmatattve vedāntasammatakarmatattvāni
Instrumentalvedāntasammatakarmatattvena vedāntasammatakarmatattvābhyām vedāntasammatakarmatattvaiḥ
Dativevedāntasammatakarmatattvāya vedāntasammatakarmatattvābhyām vedāntasammatakarmatattvebhyaḥ
Ablativevedāntasammatakarmatattvāt vedāntasammatakarmatattvābhyām vedāntasammatakarmatattvebhyaḥ
Genitivevedāntasammatakarmatattvasya vedāntasammatakarmatattvayoḥ vedāntasammatakarmatattvānām
Locativevedāntasammatakarmatattve vedāntasammatakarmatattvayoḥ vedāntasammatakarmatattveṣu

Compound vedāntasammatakarmatattva -

Adverb -vedāntasammatakarmatattvam -vedāntasammatakarmatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria