Declension table of ?vedāntasārasāra

Deva

MasculineSingularDualPlural
Nominativevedāntasārasāraḥ vedāntasārasārau vedāntasārasārāḥ
Vocativevedāntasārasāra vedāntasārasārau vedāntasārasārāḥ
Accusativevedāntasārasāram vedāntasārasārau vedāntasārasārān
Instrumentalvedāntasārasāreṇa vedāntasārasārābhyām vedāntasārasāraiḥ vedāntasārasārebhiḥ
Dativevedāntasārasārāya vedāntasārasārābhyām vedāntasārasārebhyaḥ
Ablativevedāntasārasārāt vedāntasārasārābhyām vedāntasārasārebhyaḥ
Genitivevedāntasārasārasya vedāntasārasārayoḥ vedāntasārasārāṇām
Locativevedāntasārasāre vedāntasārasārayoḥ vedāntasārasāreṣu

Compound vedāntasārasāra -

Adverb -vedāntasārasāram -vedāntasārasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria