Declension table of ?vedāntasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevedāntasārasaṅgrahaḥ vedāntasārasaṅgrahau vedāntasārasaṅgrahāḥ
Vocativevedāntasārasaṅgraha vedāntasārasaṅgrahau vedāntasārasaṅgrahāḥ
Accusativevedāntasārasaṅgraham vedāntasārasaṅgrahau vedāntasārasaṅgrahān
Instrumentalvedāntasārasaṅgraheṇa vedāntasārasaṅgrahābhyām vedāntasārasaṅgrahaiḥ vedāntasārasaṅgrahebhiḥ
Dativevedāntasārasaṅgrahāya vedāntasārasaṅgrahābhyām vedāntasārasaṅgrahebhyaḥ
Ablativevedāntasārasaṅgrahāt vedāntasārasaṅgrahābhyām vedāntasārasaṅgrahebhyaḥ
Genitivevedāntasārasaṅgrahasya vedāntasārasaṅgrahayoḥ vedāntasārasaṅgrahāṇām
Locativevedāntasārasaṅgrahe vedāntasārasaṅgrahayoḥ vedāntasārasaṅgraheṣu

Compound vedāntasārasaṅgraha -

Adverb -vedāntasārasaṅgraham -vedāntasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria