Declension table of vedāntasāra

Deva

MasculineSingularDualPlural
Nominativevedāntasāraḥ vedāntasārau vedāntasārāḥ
Vocativevedāntasāra vedāntasārau vedāntasārāḥ
Accusativevedāntasāram vedāntasārau vedāntasārān
Instrumentalvedāntasāreṇa vedāntasārābhyām vedāntasāraiḥ vedāntasārebhiḥ
Dativevedāntasārāya vedāntasārābhyām vedāntasārebhyaḥ
Ablativevedāntasārāt vedāntasārābhyām vedāntasārebhyaḥ
Genitivevedāntasārasya vedāntasārayoḥ vedāntasārāṇām
Locativevedāntasāre vedāntasārayoḥ vedāntasāreṣu

Compound vedāntasāra -

Adverb -vedāntasāram -vedāntasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria