Declension table of ?vedāntasañjñānirūpaṇa

Deva

NeuterSingularDualPlural
Nominativevedāntasañjñānirūpaṇam vedāntasañjñānirūpaṇe vedāntasañjñānirūpaṇāni
Vocativevedāntasañjñānirūpaṇa vedāntasañjñānirūpaṇe vedāntasañjñānirūpaṇāni
Accusativevedāntasañjñānirūpaṇam vedāntasañjñānirūpaṇe vedāntasañjñānirūpaṇāni
Instrumentalvedāntasañjñānirūpaṇena vedāntasañjñānirūpaṇābhyām vedāntasañjñānirūpaṇaiḥ
Dativevedāntasañjñānirūpaṇāya vedāntasañjñānirūpaṇābhyām vedāntasañjñānirūpaṇebhyaḥ
Ablativevedāntasañjñānirūpaṇāt vedāntasañjñānirūpaṇābhyām vedāntasañjñānirūpaṇebhyaḥ
Genitivevedāntasañjñānirūpaṇasya vedāntasañjñānirūpaṇayoḥ vedāntasañjñānirūpaṇānām
Locativevedāntasañjñānirūpaṇe vedāntasañjñānirūpaṇayoḥ vedāntasañjñānirūpaṇeṣu

Compound vedāntasañjñānirūpaṇa -

Adverb -vedāntasañjñānirūpaṇam -vedāntasañjñānirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria