Declension table of ?vedāntasañjñā

Deva

FeminineSingularDualPlural
Nominativevedāntasañjñā vedāntasañjñe vedāntasañjñāḥ
Vocativevedāntasañjñe vedāntasañjñe vedāntasañjñāḥ
Accusativevedāntasañjñām vedāntasañjñe vedāntasañjñāḥ
Instrumentalvedāntasañjñayā vedāntasañjñābhyām vedāntasañjñābhiḥ
Dativevedāntasañjñāyai vedāntasañjñābhyām vedāntasañjñābhyaḥ
Ablativevedāntasañjñāyāḥ vedāntasañjñābhyām vedāntasañjñābhyaḥ
Genitivevedāntasañjñāyāḥ vedāntasañjñayoḥ vedāntasañjñānām
Locativevedāntasañjñāyām vedāntasañjñayoḥ vedāntasañjñāsu

Adverb -vedāntasañjñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria