Declension table of ?vedāntaratnamālā

Deva

FeminineSingularDualPlural
Nominativevedāntaratnamālā vedāntaratnamāle vedāntaratnamālāḥ
Vocativevedāntaratnamāle vedāntaratnamāle vedāntaratnamālāḥ
Accusativevedāntaratnamālām vedāntaratnamāle vedāntaratnamālāḥ
Instrumentalvedāntaratnamālayā vedāntaratnamālābhyām vedāntaratnamālābhiḥ
Dativevedāntaratnamālāyai vedāntaratnamālābhyām vedāntaratnamālābhyaḥ
Ablativevedāntaratnamālāyāḥ vedāntaratnamālābhyām vedāntaratnamālābhyaḥ
Genitivevedāntaratnamālāyāḥ vedāntaratnamālayoḥ vedāntaratnamālānām
Locativevedāntaratnamālāyām vedāntaratnamālayoḥ vedāntaratnamālāsu

Adverb -vedāntaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria