Declension table of ?vedāntaratna

Deva

NeuterSingularDualPlural
Nominativevedāntaratnam vedāntaratne vedāntaratnāni
Vocativevedāntaratna vedāntaratne vedāntaratnāni
Accusativevedāntaratnam vedāntaratne vedāntaratnāni
Instrumentalvedāntaratnena vedāntaratnābhyām vedāntaratnaiḥ
Dativevedāntaratnāya vedāntaratnābhyām vedāntaratnebhyaḥ
Ablativevedāntaratnāt vedāntaratnābhyām vedāntaratnebhyaḥ
Genitivevedāntaratnasya vedāntaratnayoḥ vedāntaratnānām
Locativevedāntaratne vedāntaratnayoḥ vedāntaratneṣu

Compound vedāntaratna -

Adverb -vedāntaratnam -vedāntaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria