Declension table of ?vedāntarakṣā

Deva

FeminineSingularDualPlural
Nominativevedāntarakṣā vedāntarakṣe vedāntarakṣāḥ
Vocativevedāntarakṣe vedāntarakṣe vedāntarakṣāḥ
Accusativevedāntarakṣām vedāntarakṣe vedāntarakṣāḥ
Instrumentalvedāntarakṣayā vedāntarakṣābhyām vedāntarakṣābhiḥ
Dativevedāntarakṣāyai vedāntarakṣābhyām vedāntarakṣābhyaḥ
Ablativevedāntarakṣāyāḥ vedāntarakṣābhyām vedāntarakṣābhyaḥ
Genitivevedāntarakṣāyāḥ vedāntarakṣayoḥ vedāntarakṣāṇām
Locativevedāntarakṣāyām vedāntarakṣayoḥ vedāntarakṣāsu

Adverb -vedāntarakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria