Declension table of ?vedāntarahasyavettṛ

Deva

MasculineSingularDualPlural
Nominativevedāntarahasyavettā vedāntarahasyavettārau vedāntarahasyavettāraḥ
Vocativevedāntarahasyavettaḥ vedāntarahasyavettārau vedāntarahasyavettāraḥ
Accusativevedāntarahasyavettāram vedāntarahasyavettārau vedāntarahasyavettṝn
Instrumentalvedāntarahasyavettrā vedāntarahasyavettṛbhyām vedāntarahasyavettṛbhiḥ
Dativevedāntarahasyavettre vedāntarahasyavettṛbhyām vedāntarahasyavettṛbhyaḥ
Ablativevedāntarahasyavettuḥ vedāntarahasyavettṛbhyām vedāntarahasyavettṛbhyaḥ
Genitivevedāntarahasyavettuḥ vedāntarahasyavettroḥ vedāntarahasyavettṝṇām
Locativevedāntarahasyavettari vedāntarahasyavettroḥ vedāntarahasyavettṛṣu

Compound vedāntarahasyavettṛ -

Adverb -vedāntarahasyavettṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria