Declension table of ?vedāntarahasya

Deva

NeuterSingularDualPlural
Nominativevedāntarahasyam vedāntarahasye vedāntarahasyāni
Vocativevedāntarahasya vedāntarahasye vedāntarahasyāni
Accusativevedāntarahasyam vedāntarahasye vedāntarahasyāni
Instrumentalvedāntarahasyena vedāntarahasyābhyām vedāntarahasyaiḥ
Dativevedāntarahasyāya vedāntarahasyābhyām vedāntarahasyebhyaḥ
Ablativevedāntarahasyāt vedāntarahasyābhyām vedāntarahasyebhyaḥ
Genitivevedāntarahasyasya vedāntarahasyayoḥ vedāntarahasyānām
Locativevedāntarahasye vedāntarahasyayoḥ vedāntarahasyeṣu

Compound vedāntarahasya -

Adverb -vedāntarahasyam -vedāntarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria