Declension table of ?vedāntaprakriyā

Deva

FeminineSingularDualPlural
Nominativevedāntaprakriyā vedāntaprakriye vedāntaprakriyāḥ
Vocativevedāntaprakriye vedāntaprakriye vedāntaprakriyāḥ
Accusativevedāntaprakriyām vedāntaprakriye vedāntaprakriyāḥ
Instrumentalvedāntaprakriyayā vedāntaprakriyābhyām vedāntaprakriyābhiḥ
Dativevedāntaprakriyāyai vedāntaprakriyābhyām vedāntaprakriyābhyaḥ
Ablativevedāntaprakriyāyāḥ vedāntaprakriyābhyām vedāntaprakriyābhyaḥ
Genitivevedāntaprakriyāyāḥ vedāntaprakriyayoḥ vedāntaprakriyāṇām
Locativevedāntaprakriyāyām vedāntaprakriyayoḥ vedāntaprakriyāsu

Adverb -vedāntaprakriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria