Declension table of ?vedāntapradīpa

Deva

MasculineSingularDualPlural
Nominativevedāntapradīpaḥ vedāntapradīpau vedāntapradīpāḥ
Vocativevedāntapradīpa vedāntapradīpau vedāntapradīpāḥ
Accusativevedāntapradīpam vedāntapradīpau vedāntapradīpān
Instrumentalvedāntapradīpena vedāntapradīpābhyām vedāntapradīpaiḥ vedāntapradīpebhiḥ
Dativevedāntapradīpāya vedāntapradīpābhyām vedāntapradīpebhyaḥ
Ablativevedāntapradīpāt vedāntapradīpābhyām vedāntapradīpebhyaḥ
Genitivevedāntapradīpasya vedāntapradīpayoḥ vedāntapradīpānām
Locativevedāntapradīpe vedāntapradīpayoḥ vedāntapradīpeṣu

Compound vedāntapradīpa -

Adverb -vedāntapradīpam -vedāntapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria