Declension table of vedāntaparibhāṣā

Deva

FeminineSingularDualPlural
Nominativevedāntaparibhāṣā vedāntaparibhāṣe vedāntaparibhāṣāḥ
Vocativevedāntaparibhāṣe vedāntaparibhāṣe vedāntaparibhāṣāḥ
Accusativevedāntaparibhāṣām vedāntaparibhāṣe vedāntaparibhāṣāḥ
Instrumentalvedāntaparibhāṣayā vedāntaparibhāṣābhyām vedāntaparibhāṣābhiḥ
Dativevedāntaparibhāṣāyai vedāntaparibhāṣābhyām vedāntaparibhāṣābhyaḥ
Ablativevedāntaparibhāṣāyāḥ vedāntaparibhāṣābhyām vedāntaparibhāṣābhyaḥ
Genitivevedāntaparibhāṣāyāḥ vedāntaparibhāṣayoḥ vedāntaparibhāṣāṇām
Locativevedāntaparibhāṣāyām vedāntaparibhāṣayoḥ vedāntaparibhāṣāsu

Adverb -vedāntaparibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria