Declension table of ?vedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśikā

Deva

FeminineSingularDualPlural
Nominativevedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśikā vedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśike vedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśikāḥ
Vocativevedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśike vedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśike vedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśikāḥ
Accusativevedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśikām vedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśike vedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśikāḥ
Instrumentalvedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśikayā vedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśikābhyām vedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśikābhiḥ
Dativevedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśikāyai vedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśikābhyām vedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśikābhyaḥ
Ablativevedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśikāyāḥ vedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśikābhyām vedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśikābhyaḥ
Genitivevedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśikāyāḥ vedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśikayoḥ vedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśikānām
Locativevedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśikāyām vedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśikayoḥ vedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśikāsu

Adverb -vedāntanyāyaratnāvalībrahmādvaitāmṛtaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria