Declension table of ?vedāntanirṇaya

Deva

MasculineSingularDualPlural
Nominativevedāntanirṇayaḥ vedāntanirṇayau vedāntanirṇayāḥ
Vocativevedāntanirṇaya vedāntanirṇayau vedāntanirṇayāḥ
Accusativevedāntanirṇayam vedāntanirṇayau vedāntanirṇayān
Instrumentalvedāntanirṇayena vedāntanirṇayābhyām vedāntanirṇayaiḥ vedāntanirṇayebhiḥ
Dativevedāntanirṇayāya vedāntanirṇayābhyām vedāntanirṇayebhyaḥ
Ablativevedāntanirṇayāt vedāntanirṇayābhyām vedāntanirṇayebhyaḥ
Genitivevedāntanirṇayasya vedāntanirṇayayoḥ vedāntanirṇayānām
Locativevedāntanirṇaye vedāntanirṇayayoḥ vedāntanirṇayeṣu

Compound vedāntanirṇaya -

Adverb -vedāntanirṇayam -vedāntanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria