Declension table of ?vedāntaniṣṭha

Deva

NeuterSingularDualPlural
Nominativevedāntaniṣṭham vedāntaniṣṭhe vedāntaniṣṭhāni
Vocativevedāntaniṣṭha vedāntaniṣṭhe vedāntaniṣṭhāni
Accusativevedāntaniṣṭham vedāntaniṣṭhe vedāntaniṣṭhāni
Instrumentalvedāntaniṣṭhena vedāntaniṣṭhābhyām vedāntaniṣṭhaiḥ
Dativevedāntaniṣṭhāya vedāntaniṣṭhābhyām vedāntaniṣṭhebhyaḥ
Ablativevedāntaniṣṭhāt vedāntaniṣṭhābhyām vedāntaniṣṭhebhyaḥ
Genitivevedāntaniṣṭhasya vedāntaniṣṭhayoḥ vedāntaniṣṭhānām
Locativevedāntaniṣṭhe vedāntaniṣṭhayoḥ vedāntaniṣṭheṣu

Compound vedāntaniṣṭha -

Adverb -vedāntaniṣṭham -vedāntaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria