Declension table of ?vedāntanayanabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativevedāntanayanabhūṣaṇam vedāntanayanabhūṣaṇe vedāntanayanabhūṣaṇāni
Vocativevedāntanayanabhūṣaṇa vedāntanayanabhūṣaṇe vedāntanayanabhūṣaṇāni
Accusativevedāntanayanabhūṣaṇam vedāntanayanabhūṣaṇe vedāntanayanabhūṣaṇāni
Instrumentalvedāntanayanabhūṣaṇena vedāntanayanabhūṣaṇābhyām vedāntanayanabhūṣaṇaiḥ
Dativevedāntanayanabhūṣaṇāya vedāntanayanabhūṣaṇābhyām vedāntanayanabhūṣaṇebhyaḥ
Ablativevedāntanayanabhūṣaṇāt vedāntanayanabhūṣaṇābhyām vedāntanayanabhūṣaṇebhyaḥ
Genitivevedāntanayanabhūṣaṇasya vedāntanayanabhūṣaṇayoḥ vedāntanayanabhūṣaṇānām
Locativevedāntanayanabhūṣaṇe vedāntanayanabhūṣaṇayoḥ vedāntanayanabhūṣaṇeṣu

Compound vedāntanayanabhūṣaṇa -

Adverb -vedāntanayanabhūṣaṇam -vedāntanayanabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria