Declension table of ?vedāntamuktāvalī

Deva

FeminineSingularDualPlural
Nominativevedāntamuktāvalī vedāntamuktāvalyau vedāntamuktāvalyaḥ
Vocativevedāntamuktāvali vedāntamuktāvalyau vedāntamuktāvalyaḥ
Accusativevedāntamuktāvalīm vedāntamuktāvalyau vedāntamuktāvalīḥ
Instrumentalvedāntamuktāvalyā vedāntamuktāvalībhyām vedāntamuktāvalībhiḥ
Dativevedāntamuktāvalyai vedāntamuktāvalībhyām vedāntamuktāvalībhyaḥ
Ablativevedāntamuktāvalyāḥ vedāntamuktāvalībhyām vedāntamuktāvalībhyaḥ
Genitivevedāntamuktāvalyāḥ vedāntamuktāvalyoḥ vedāntamuktāvalīnām
Locativevedāntamuktāvalyām vedāntamuktāvalyoḥ vedāntamuktāvalīṣu

Compound vedāntamuktāvali - vedāntamuktāvalī -

Adverb -vedāntamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria