Declension table of ?vedāntakaustubhaprabhā

Deva

FeminineSingularDualPlural
Nominativevedāntakaustubhaprabhā vedāntakaustubhaprabhe vedāntakaustubhaprabhāḥ
Vocativevedāntakaustubhaprabhe vedāntakaustubhaprabhe vedāntakaustubhaprabhāḥ
Accusativevedāntakaustubhaprabhām vedāntakaustubhaprabhe vedāntakaustubhaprabhāḥ
Instrumentalvedāntakaustubhaprabhayā vedāntakaustubhaprabhābhyām vedāntakaustubhaprabhābhiḥ
Dativevedāntakaustubhaprabhāyai vedāntakaustubhaprabhābhyām vedāntakaustubhaprabhābhyaḥ
Ablativevedāntakaustubhaprabhāyāḥ vedāntakaustubhaprabhābhyām vedāntakaustubhaprabhābhyaḥ
Genitivevedāntakaustubhaprabhāyāḥ vedāntakaustubhaprabhayoḥ vedāntakaustubhaprabhāṇām
Locativevedāntakaustubhaprabhāyām vedāntakaustubhaprabhayoḥ vedāntakaustubhaprabhāsu

Adverb -vedāntakaustubhaprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria