Declension table of ?vedāntakathāratna

Deva

NeuterSingularDualPlural
Nominativevedāntakathāratnam vedāntakathāratne vedāntakathāratnāni
Vocativevedāntakathāratna vedāntakathāratne vedāntakathāratnāni
Accusativevedāntakathāratnam vedāntakathāratne vedāntakathāratnāni
Instrumentalvedāntakathāratnena vedāntakathāratnābhyām vedāntakathāratnaiḥ
Dativevedāntakathāratnāya vedāntakathāratnābhyām vedāntakathāratnebhyaḥ
Ablativevedāntakathāratnāt vedāntakathāratnābhyām vedāntakathāratnebhyaḥ
Genitivevedāntakathāratnasya vedāntakathāratnayoḥ vedāntakathāratnānām
Locativevedāntakathāratne vedāntakathāratnayoḥ vedāntakathāratneṣu

Compound vedāntakathāratna -

Adverb -vedāntakathāratnam -vedāntakathāratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria