Declension table of ?vedāntakalpataruparimalakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativevedāntakalpataruparimalakhaṇḍanam vedāntakalpataruparimalakhaṇḍane vedāntakalpataruparimalakhaṇḍanāni
Vocativevedāntakalpataruparimalakhaṇḍana vedāntakalpataruparimalakhaṇḍane vedāntakalpataruparimalakhaṇḍanāni
Accusativevedāntakalpataruparimalakhaṇḍanam vedāntakalpataruparimalakhaṇḍane vedāntakalpataruparimalakhaṇḍanāni
Instrumentalvedāntakalpataruparimalakhaṇḍanena vedāntakalpataruparimalakhaṇḍanābhyām vedāntakalpataruparimalakhaṇḍanaiḥ
Dativevedāntakalpataruparimalakhaṇḍanāya vedāntakalpataruparimalakhaṇḍanābhyām vedāntakalpataruparimalakhaṇḍanebhyaḥ
Ablativevedāntakalpataruparimalakhaṇḍanāt vedāntakalpataruparimalakhaṇḍanābhyām vedāntakalpataruparimalakhaṇḍanebhyaḥ
Genitivevedāntakalpataruparimalakhaṇḍanasya vedāntakalpataruparimalakhaṇḍanayoḥ vedāntakalpataruparimalakhaṇḍanānām
Locativevedāntakalpataruparimalakhaṇḍane vedāntakalpataruparimalakhaṇḍanayoḥ vedāntakalpataruparimalakhaṇḍaneṣu

Compound vedāntakalpataruparimalakhaṇḍana -

Adverb -vedāntakalpataruparimalakhaṇḍanam -vedāntakalpataruparimalakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria