Declension table of ?vedāntakalpataru

Deva

MasculineSingularDualPlural
Nominativevedāntakalpataruḥ vedāntakalpatarū vedāntakalpataravaḥ
Vocativevedāntakalpataro vedāntakalpatarū vedāntakalpataravaḥ
Accusativevedāntakalpatarum vedāntakalpatarū vedāntakalpatarūn
Instrumentalvedāntakalpataruṇā vedāntakalpatarubhyām vedāntakalpatarubhiḥ
Dativevedāntakalpatarave vedāntakalpatarubhyām vedāntakalpatarubhyaḥ
Ablativevedāntakalpataroḥ vedāntakalpatarubhyām vedāntakalpatarubhyaḥ
Genitivevedāntakalpataroḥ vedāntakalpatarvoḥ vedāntakalpatarūṇām
Locativevedāntakalpatarau vedāntakalpatarvoḥ vedāntakalpataruṣu

Compound vedāntakalpataru -

Adverb -vedāntakalpataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria