Declension table of ?vedāntakalpadruma

Deva

MasculineSingularDualPlural
Nominativevedāntakalpadrumaḥ vedāntakalpadrumau vedāntakalpadrumāḥ
Vocativevedāntakalpadruma vedāntakalpadrumau vedāntakalpadrumāḥ
Accusativevedāntakalpadrumam vedāntakalpadrumau vedāntakalpadrumān
Instrumentalvedāntakalpadrumeṇa vedāntakalpadrumābhyām vedāntakalpadrumaiḥ vedāntakalpadrumebhiḥ
Dativevedāntakalpadrumāya vedāntakalpadrumābhyām vedāntakalpadrumebhyaḥ
Ablativevedāntakalpadrumāt vedāntakalpadrumābhyām vedāntakalpadrumebhyaḥ
Genitivevedāntakalpadrumasya vedāntakalpadrumayoḥ vedāntakalpadrumāṇām
Locativevedāntakalpadrume vedāntakalpadrumayoḥ vedāntakalpadrumeṣu

Compound vedāntakalpadruma -

Adverb -vedāntakalpadrumam -vedāntakalpadrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria