Declension table of ?vedāntakṛt

Deva

MasculineSingularDualPlural
Nominativevedāntakṛt vedāntakṛtau vedāntakṛtaḥ
Vocativevedāntakṛt vedāntakṛtau vedāntakṛtaḥ
Accusativevedāntakṛtam vedāntakṛtau vedāntakṛtaḥ
Instrumentalvedāntakṛtā vedāntakṛdbhyām vedāntakṛdbhiḥ
Dativevedāntakṛte vedāntakṛdbhyām vedāntakṛdbhyaḥ
Ablativevedāntakṛtaḥ vedāntakṛdbhyām vedāntakṛdbhyaḥ
Genitivevedāntakṛtaḥ vedāntakṛtoḥ vedāntakṛtām
Locativevedāntakṛti vedāntakṛtoḥ vedāntakṛtsu

Compound vedāntakṛt -

Adverb -vedāntakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria