Declension table of ?vedāntajña

Deva

MasculineSingularDualPlural
Nominativevedāntajñaḥ vedāntajñau vedāntajñāḥ
Vocativevedāntajña vedāntajñau vedāntajñāḥ
Accusativevedāntajñam vedāntajñau vedāntajñān
Instrumentalvedāntajñena vedāntajñābhyām vedāntajñaiḥ vedāntajñebhiḥ
Dativevedāntajñāya vedāntajñābhyām vedāntajñebhyaḥ
Ablativevedāntajñāt vedāntajñābhyām vedāntajñebhyaḥ
Genitivevedāntajñasya vedāntajñayoḥ vedāntajñānām
Locativevedāntajñe vedāntajñayoḥ vedāntajñeṣu

Compound vedāntajña -

Adverb -vedāntajñam -vedāntajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria