Declension table of ?vedāntagrantha

Deva

MasculineSingularDualPlural
Nominativevedāntagranthaḥ vedāntagranthau vedāntagranthāḥ
Vocativevedāntagrantha vedāntagranthau vedāntagranthāḥ
Accusativevedāntagrantham vedāntagranthau vedāntagranthān
Instrumentalvedāntagranthena vedāntagranthābhyām vedāntagranthaiḥ vedāntagranthebhiḥ
Dativevedāntagranthāya vedāntagranthābhyām vedāntagranthebhyaḥ
Ablativevedāntagranthāt vedāntagranthābhyām vedāntagranthebhyaḥ
Genitivevedāntagranthasya vedāntagranthayoḥ vedāntagranthānām
Locativevedāntagranthe vedāntagranthayoḥ vedāntagrantheṣu

Compound vedāntagrantha -

Adverb -vedāntagrantham -vedāntagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria