Declension table of ?vedāntagamya

Deva

NeuterSingularDualPlural
Nominativevedāntagamyam vedāntagamye vedāntagamyāni
Vocativevedāntagamya vedāntagamye vedāntagamyāni
Accusativevedāntagamyam vedāntagamye vedāntagamyāni
Instrumentalvedāntagamyena vedāntagamyābhyām vedāntagamyaiḥ
Dativevedāntagamyāya vedāntagamyābhyām vedāntagamyebhyaḥ
Ablativevedāntagamyāt vedāntagamyābhyām vedāntagamyebhyaḥ
Genitivevedāntagamyasya vedāntagamyayoḥ vedāntagamyānām
Locativevedāntagamye vedāntagamyayoḥ vedāntagamyeṣu

Compound vedāntagamya -

Adverb -vedāntagamyam -vedāntagamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria