Declension table of ?vedāntaga

Deva

MasculineSingularDualPlural
Nominativevedāntagaḥ vedāntagau vedāntagāḥ
Vocativevedāntaga vedāntagau vedāntagāḥ
Accusativevedāntagam vedāntagau vedāntagān
Instrumentalvedāntagena vedāntagābhyām vedāntagaiḥ vedāntagebhiḥ
Dativevedāntagāya vedāntagābhyām vedāntagebhyaḥ
Ablativevedāntagāt vedāntagābhyām vedāntagebhyaḥ
Genitivevedāntagasya vedāntagayoḥ vedāntagānām
Locativevedāntage vedāntagayoḥ vedāntageṣu

Compound vedāntaga -

Adverb -vedāntagam -vedāntagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria