Declension table of ?vedāntadīpikā

Deva

FeminineSingularDualPlural
Nominativevedāntadīpikā vedāntadīpike vedāntadīpikāḥ
Vocativevedāntadīpike vedāntadīpike vedāntadīpikāḥ
Accusativevedāntadīpikām vedāntadīpike vedāntadīpikāḥ
Instrumentalvedāntadīpikayā vedāntadīpikābhyām vedāntadīpikābhiḥ
Dativevedāntadīpikāyai vedāntadīpikābhyām vedāntadīpikābhyaḥ
Ablativevedāntadīpikāyāḥ vedāntadīpikābhyām vedāntadīpikābhyaḥ
Genitivevedāntadīpikāyāḥ vedāntadīpikayoḥ vedāntadīpikānām
Locativevedāntadīpikāyām vedāntadīpikayoḥ vedāntadīpikāsu

Adverb -vedāntadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria