Declension table of ?vedāntacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativevedāntacintāmaṇiḥ vedāntacintāmaṇī vedāntacintāmaṇayaḥ
Vocativevedāntacintāmaṇe vedāntacintāmaṇī vedāntacintāmaṇayaḥ
Accusativevedāntacintāmaṇim vedāntacintāmaṇī vedāntacintāmaṇīn
Instrumentalvedāntacintāmaṇinā vedāntacintāmaṇibhyām vedāntacintāmaṇibhiḥ
Dativevedāntacintāmaṇaye vedāntacintāmaṇibhyām vedāntacintāmaṇibhyaḥ
Ablativevedāntacintāmaṇeḥ vedāntacintāmaṇibhyām vedāntacintāmaṇibhyaḥ
Genitivevedāntacintāmaṇeḥ vedāntacintāmaṇyoḥ vedāntacintāmaṇīnām
Locativevedāntacintāmaṇau vedāntacintāmaṇyoḥ vedāntacintāmaṇiṣu

Compound vedāntacintāmaṇi -

Adverb -vedāntacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria