Declension table of ?vedāntabhāṣya

Deva

NeuterSingularDualPlural
Nominativevedāntabhāṣyam vedāntabhāṣye vedāntabhāṣyāṇi
Vocativevedāntabhāṣya vedāntabhāṣye vedāntabhāṣyāṇi
Accusativevedāntabhāṣyam vedāntabhāṣye vedāntabhāṣyāṇi
Instrumentalvedāntabhāṣyeṇa vedāntabhāṣyābhyām vedāntabhāṣyaiḥ
Dativevedāntabhāṣyāya vedāntabhāṣyābhyām vedāntabhāṣyebhyaḥ
Ablativevedāntabhāṣyāt vedāntabhāṣyābhyām vedāntabhāṣyebhyaḥ
Genitivevedāntabhāṣyasya vedāntabhāṣyayoḥ vedāntabhāṣyāṇām
Locativevedāntabhāṣye vedāntabhāṣyayoḥ vedāntabhāṣyeṣu

Compound vedāntabhāṣya -

Adverb -vedāntabhāṣyam -vedāntabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria