Declension table of ?vedāntārthasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevedāntārthasaṅgrahaḥ vedāntārthasaṅgrahau vedāntārthasaṅgrahāḥ
Vocativevedāntārthasaṅgraha vedāntārthasaṅgrahau vedāntārthasaṅgrahāḥ
Accusativevedāntārthasaṅgraham vedāntārthasaṅgrahau vedāntārthasaṅgrahān
Instrumentalvedāntārthasaṅgraheṇa vedāntārthasaṅgrahābhyām vedāntārthasaṅgrahaiḥ vedāntārthasaṅgrahebhiḥ
Dativevedāntārthasaṅgrahāya vedāntārthasaṅgrahābhyām vedāntārthasaṅgrahebhyaḥ
Ablativevedāntārthasaṅgrahāt vedāntārthasaṅgrahābhyām vedāntārthasaṅgrahebhyaḥ
Genitivevedāntārthasaṅgrahasya vedāntārthasaṅgrahayoḥ vedāntārthasaṅgrahāṇām
Locativevedāntārthasaṅgrahe vedāntārthasaṅgrahayoḥ vedāntārthasaṅgraheṣu

Compound vedāntārthasaṅgraha -

Adverb -vedāntārthasaṅgraham -vedāntārthasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria