Declension table of ?vedāntāmṛta

Deva

NeuterSingularDualPlural
Nominativevedāntāmṛtam vedāntāmṛte vedāntāmṛtāni
Vocativevedāntāmṛta vedāntāmṛte vedāntāmṛtāni
Accusativevedāntāmṛtam vedāntāmṛte vedāntāmṛtāni
Instrumentalvedāntāmṛtena vedāntāmṛtābhyām vedāntāmṛtaiḥ
Dativevedāntāmṛtāya vedāntāmṛtābhyām vedāntāmṛtebhyaḥ
Ablativevedāntāmṛtāt vedāntāmṛtābhyām vedāntāmṛtebhyaḥ
Genitivevedāntāmṛtasya vedāntāmṛtayoḥ vedāntāmṛtānām
Locativevedāntāmṛte vedāntāmṛtayoḥ vedāntāmṛteṣu

Compound vedāntāmṛta -

Adverb -vedāntāmṛtam -vedāntāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria