Declension table of ?vedāntādhikaraṇacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativevedāntādhikaraṇacintāmaṇiḥ vedāntādhikaraṇacintāmaṇī vedāntādhikaraṇacintāmaṇayaḥ
Vocativevedāntādhikaraṇacintāmaṇe vedāntādhikaraṇacintāmaṇī vedāntādhikaraṇacintāmaṇayaḥ
Accusativevedāntādhikaraṇacintāmaṇim vedāntādhikaraṇacintāmaṇī vedāntādhikaraṇacintāmaṇīn
Instrumentalvedāntādhikaraṇacintāmaṇinā vedāntādhikaraṇacintāmaṇibhyām vedāntādhikaraṇacintāmaṇibhiḥ
Dativevedāntādhikaraṇacintāmaṇaye vedāntādhikaraṇacintāmaṇibhyām vedāntādhikaraṇacintāmaṇibhyaḥ
Ablativevedāntādhikaraṇacintāmaṇeḥ vedāntādhikaraṇacintāmaṇibhyām vedāntādhikaraṇacintāmaṇibhyaḥ
Genitivevedāntādhikaraṇacintāmaṇeḥ vedāntādhikaraṇacintāmaṇyoḥ vedāntādhikaraṇacintāmaṇīnām
Locativevedāntādhikaraṇacintāmaṇau vedāntādhikaraṇacintāmaṇyoḥ vedāntādhikaraṇacintāmaṇiṣu

Compound vedāntādhikaraṇacintāmaṇi -

Adverb -vedāntādhikaraṇacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria