Declension table of ?vedāntācāryavijaya

Deva

MasculineSingularDualPlural
Nominativevedāntācāryavijayaḥ vedāntācāryavijayau vedāntācāryavijayāḥ
Vocativevedāntācāryavijaya vedāntācāryavijayau vedāntācāryavijayāḥ
Accusativevedāntācāryavijayam vedāntācāryavijayau vedāntācāryavijayān
Instrumentalvedāntācāryavijayena vedāntācāryavijayābhyām vedāntācāryavijayaiḥ vedāntācāryavijayebhiḥ
Dativevedāntācāryavijayāya vedāntācāryavijayābhyām vedāntācāryavijayebhyaḥ
Ablativevedāntācāryavijayāt vedāntācāryavijayābhyām vedāntācāryavijayebhyaḥ
Genitivevedāntācāryavijayasya vedāntācāryavijayayoḥ vedāntācāryavijayānām
Locativevedāntācāryavijaye vedāntācāryavijayayoḥ vedāntācāryavijayeṣu

Compound vedāntācāryavijaya -

Adverb -vedāntācāryavijayam -vedāntācāryavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria