Declension table of ?vedāntācāryacaritra

Deva

MasculineSingularDualPlural
Nominativevedāntācāryacaritraḥ vedāntācāryacaritrau vedāntācāryacaritrāḥ
Vocativevedāntācāryacaritra vedāntācāryacaritrau vedāntācāryacaritrāḥ
Accusativevedāntācāryacaritram vedāntācāryacaritrau vedāntācāryacaritrān
Instrumentalvedāntācāryacaritreṇa vedāntācāryacaritrābhyām vedāntācāryacaritraiḥ vedāntācāryacaritrebhiḥ
Dativevedāntācāryacaritrāya vedāntācāryacaritrābhyām vedāntācāryacaritrebhyaḥ
Ablativevedāntācāryacaritrāt vedāntācāryacaritrābhyām vedāntācāryacaritrebhyaḥ
Genitivevedāntācāryacaritrasya vedāntācāryacaritrayoḥ vedāntācāryacaritrāṇām
Locativevedāntācāryacaritre vedāntācāryacaritrayoḥ vedāntācāryacaritreṣu

Compound vedāntācāryacaritra -

Adverb -vedāntācāryacaritram -vedāntācāryacaritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria