Declension table of ?vedāntābhihita

Deva

NeuterSingularDualPlural
Nominativevedāntābhihitam vedāntābhihite vedāntābhihitāni
Vocativevedāntābhihita vedāntābhihite vedāntābhihitāni
Accusativevedāntābhihitam vedāntābhihite vedāntābhihitāni
Instrumentalvedāntābhihitena vedāntābhihitābhyām vedāntābhihitaiḥ
Dativevedāntābhihitāya vedāntābhihitābhyām vedāntābhihitebhyaḥ
Ablativevedāntābhihitāt vedāntābhihitābhyām vedāntābhihitebhyaḥ
Genitivevedāntābhihitasya vedāntābhihitayoḥ vedāntābhihitānām
Locativevedāntābhihite vedāntābhihitayoḥ vedāntābhihiteṣu

Compound vedāntābhihita -

Adverb -vedāntābhihitam -vedāntābhihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria