Declension table of ?vedāntābhihita

Deva

MasculineSingularDualPlural
Nominativevedāntābhihitaḥ vedāntābhihitau vedāntābhihitāḥ
Vocativevedāntābhihita vedāntābhihitau vedāntābhihitāḥ
Accusativevedāntābhihitam vedāntābhihitau vedāntābhihitān
Instrumentalvedāntābhihitena vedāntābhihitābhyām vedāntābhihitaiḥ vedāntābhihitebhiḥ
Dativevedāntābhihitāya vedāntābhihitābhyām vedāntābhihitebhyaḥ
Ablativevedāntābhihitāt vedāntābhihitābhyām vedāntābhihitebhyaḥ
Genitivevedāntābhihitasya vedāntābhihitayoḥ vedāntābhihitānām
Locativevedāntābhihite vedāntābhihitayoḥ vedāntābhihiteṣu

Compound vedāntābhihita -

Adverb -vedāntābhihitam -vedāntābhihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria