Declension table of vedānta

Deva

MasculineSingularDualPlural
Nominativevedāntaḥ vedāntau vedāntāḥ
Vocativevedānta vedāntau vedāntāḥ
Accusativevedāntam vedāntau vedāntān
Instrumentalvedāntena vedāntābhyām vedāntaiḥ vedāntebhiḥ
Dativevedāntāya vedāntābhyām vedāntebhyaḥ
Ablativevedāntāt vedāntābhyām vedāntebhyaḥ
Genitivevedāntasya vedāntayoḥ vedāntānām
Locativevedānte vedāntayoḥ vedānteṣu

Compound vedānta -

Adverb -vedāntam -vedāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria