Declension table of ?vedānadhyayana

Deva

NeuterSingularDualPlural
Nominativevedānadhyayanam vedānadhyayane vedānadhyayanāni
Vocativevedānadhyayana vedānadhyayane vedānadhyayanāni
Accusativevedānadhyayanam vedānadhyayane vedānadhyayanāni
Instrumentalvedānadhyayanena vedānadhyayanābhyām vedānadhyayanaiḥ
Dativevedānadhyayanāya vedānadhyayanābhyām vedānadhyayanebhyaḥ
Ablativevedānadhyayanāt vedānadhyayanābhyām vedānadhyayanebhyaḥ
Genitivevedānadhyayanasya vedānadhyayanayoḥ vedānadhyayanānām
Locativevedānadhyayane vedānadhyayanayoḥ vedānadhyayaneṣu

Compound vedānadhyayana -

Adverb -vedānadhyayanam -vedānadhyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria