Declension table of ?vedāgnyutsādinī

Deva

FeminineSingularDualPlural
Nominativevedāgnyutsādinī vedāgnyutsādinyau vedāgnyutsādinyaḥ
Vocativevedāgnyutsādini vedāgnyutsādinyau vedāgnyutsādinyaḥ
Accusativevedāgnyutsādinīm vedāgnyutsādinyau vedāgnyutsādinīḥ
Instrumentalvedāgnyutsādinyā vedāgnyutsādinībhyām vedāgnyutsādinībhiḥ
Dativevedāgnyutsādinyai vedāgnyutsādinībhyām vedāgnyutsādinībhyaḥ
Ablativevedāgnyutsādinyāḥ vedāgnyutsādinībhyām vedāgnyutsādinībhyaḥ
Genitivevedāgnyutsādinyāḥ vedāgnyutsādinyoḥ vedāgnyutsādinīnām
Locativevedāgnyutsādinyām vedāgnyutsādinyoḥ vedāgnyutsādinīṣu

Compound vedāgnyutsādini - vedāgnyutsādinī -

Adverb -vedāgnyutsādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria