Declension table of ?vedāṅgaśāstra

Deva

NeuterSingularDualPlural
Nominativevedāṅgaśāstram vedāṅgaśāstre vedāṅgaśāstrāṇi
Vocativevedāṅgaśāstra vedāṅgaśāstre vedāṅgaśāstrāṇi
Accusativevedāṅgaśāstram vedāṅgaśāstre vedāṅgaśāstrāṇi
Instrumentalvedāṅgaśāstreṇa vedāṅgaśāstrābhyām vedāṅgaśāstraiḥ
Dativevedāṅgaśāstrāya vedāṅgaśāstrābhyām vedāṅgaśāstrebhyaḥ
Ablativevedāṅgaśāstrāt vedāṅgaśāstrābhyām vedāṅgaśāstrebhyaḥ
Genitivevedāṅgaśāstrasya vedāṅgaśāstrayoḥ vedāṅgaśāstrāṇām
Locativevedāṅgaśāstre vedāṅgaśāstrayoḥ vedāṅgaśāstreṣu

Compound vedāṅgaśāstra -

Adverb -vedāṅgaśāstram -vedāṅgaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria