Declension table of ?vedāṅgatīrtha

Deva

MasculineSingularDualPlural
Nominativevedāṅgatīrthaḥ vedāṅgatīrthau vedāṅgatīrthāḥ
Vocativevedāṅgatīrtha vedāṅgatīrthau vedāṅgatīrthāḥ
Accusativevedāṅgatīrtham vedāṅgatīrthau vedāṅgatīrthān
Instrumentalvedāṅgatīrthena vedāṅgatīrthābhyām vedāṅgatīrthaiḥ vedāṅgatīrthebhiḥ
Dativevedāṅgatīrthāya vedāṅgatīrthābhyām vedāṅgatīrthebhyaḥ
Ablativevedāṅgatīrthāt vedāṅgatīrthābhyām vedāṅgatīrthebhyaḥ
Genitivevedāṅgatīrthasya vedāṅgatīrthayoḥ vedāṅgatīrthānām
Locativevedāṅgatīrthe vedāṅgatīrthayoḥ vedāṅgatīrtheṣu

Compound vedāṅgatīrtha -

Adverb -vedāṅgatīrtham -vedāṅgatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria