Declension table of ?vedāṅgarāya

Deva

MasculineSingularDualPlural
Nominativevedāṅgarāyaḥ vedāṅgarāyau vedāṅgarāyāḥ
Vocativevedāṅgarāya vedāṅgarāyau vedāṅgarāyāḥ
Accusativevedāṅgarāyam vedāṅgarāyau vedāṅgarāyān
Instrumentalvedāṅgarāyeṇa vedāṅgarāyābhyām vedāṅgarāyaiḥ vedāṅgarāyebhiḥ
Dativevedāṅgarāyāya vedāṅgarāyābhyām vedāṅgarāyebhyaḥ
Ablativevedāṅgarāyāt vedāṅgarāyābhyām vedāṅgarāyebhyaḥ
Genitivevedāṅgarāyasya vedāṅgarāyayoḥ vedāṅgarāyāṇām
Locativevedāṅgarāye vedāṅgarāyayoḥ vedāṅgarāyeṣu

Compound vedāṅgarāya -

Adverb -vedāṅgarāyam -vedāṅgarāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria